B 451-8 Sarvatobhadrakārikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/8
Title: Sarvatobhadrakārikā
Dimensions: 26.6 x 11.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 7/17
Remarks: subject uncertain; AN?


Reel No. B 451-8 Inventory No. 63269

Title Sarvatobhadrakārikā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.6 x 11.4 cm

Folios 3

Lines per Folio 9

Foliation figures in both margins on the verso in the right hand under the word rāmaḥ

Place of Deposit NAK

Accession No. 7/17

Manuscript Features

Folios 1r and 3v are empty.

Excerpts

Beginning

śrīḥ atha sarbatobhadrakārikā. hemādrau skā(!)nde.

pārgudicyāṃ gatā rekhāṃ kuryyād ekonaviṃśatiḥ

khaṇḍendus tripadaiḥ koṇe śṛṅkhalāpañcabhiḥ padaiḥ 1

ekādaśapadāvallībhadran tu navabhiḥ padaiḥ

caturviṃśatpadāvāpīparidhir viṃśakaiḥ padaiḥ 2

madhye ṣoḍaśabhiḥ koṣṭaiḥ padmamadhye dalaṃ smṛtam.

sitenduḥ śṛṅkhalā kṛṣṇā vallīṃ nīlena pūrayet 3 (fol. 1v1–4)

End

madhye navapadaṃ pa[[dyaṃ]] karṇikākeśarānvitam.

sattvaṃ rajastamo varṇā[ḥ] parito maṇḍalasya tu 8

trayaḥ paridhayaṃ kāryyās tatra dvārāṇi kārayet.

sitenduḥ śṛṃkhalāṃ kṛṣṇā vallī nīlā prakīrttitā 9

bhadre [ʼ]mbe vāruṇaṃ jñeyam vāpī syāc śvetavarṇīkā.

liṅgāni kṛṇavarṇāni pārśvato dvādaśaivatu 10

paridhiḥ pītavarṇaḥ syāt kamalaṃ pañcavarṇakam.

 (fol. 3v1–4)

Colophon

iti liṅgatobhadramaṇḍalāni. (fol. 3v4–5)

Microfilm Details

Reel No. B 451/8

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 20-05-2009

Bibliography